卐 ॥ ॐ श्री गणेशाय नमः ॥ 卐

मंगलतिलक

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा:
तिलकं ते प्रयच्छन्तु सर्व कार्य अर्थ सिद्धये॥
इस मंत्र का उच्चारण करते हुए दाएं हाथ से तिलक लगाएं।

इसके बाद मौली को पुरुष की दाई कलाई और स्त्री की बाई कलाई पर बाँधें। मौली बाँधते हुये रक्षा-सूत्र मंत्र का उच्चारण करें ।

रक्षा सूत्र मंत्र:-

येन बद्धो बलिःराजा दानवेन्द्रो महाबलः ।
तेन त्वामनुबध्नामि रक्षे मा चल मा चलः ॥

स्वस्तिवाचन

दाएँ हाथ में अक्षत-पुष्प एवं ताम्बूल लेकर स्वस्तिवाचन करें:-
स्वस्तिन: इन्द्रो वृद्ध श्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्तिन: स्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो वृहस्पति: दधातु ॥
पय: पृथिव्यां पय: ओषधीषु
पयो दिव्यंतरिक्षे पयोधा:।
पयस्वती: प्रदिश: सन्तु मह्यम्।
विष्णो रराटमसि विष्णो: श्नप्त्रेस्थो विष्णो:
स्यू:असि विष्णो: ध्रुवो असि।वैष्णवमसि विष्णवेत्त्वा
ॐ द्यौः शान्ति: अन्तरिक्षग्वं शान्तिः
पृथिवी शान्ति: आपः शान्ति: औषधयः शान्तिः ।
वनस्पतयः शान्ति: विश्वेदेवाः शान्ति: ब्रह्म शान्तिः
सर्वग्वं शान्तिः शान्ति: एव शान्तिः सा मा शान्तिरेधि ॥
ॐ गणानां त्वा गणपति ग्वं हवामहे प्रियाणां त्वा
प्रियपति ग्वं हवामहे निधीनां त्वा निधिपति ग्वं हवामहे
व्वसो मम।आहमजानि गर्ब्भधम् आत्त्वमजासि गर्ब्भधम्।
ॐ अम्बे अम्बिके अम्बालिके न मा नयति कश्चन।
ससस्त्य श्वक: सुभद्रिकां काम्पील वासिनीम्॥
पुष्प,अक्षत एवं ताम्बूल गणेश जी के पास छोड़ दें।

.....