卐 ॥ ॐ श्री गणेशाय नमः ॥ 卐

ऋतुफलं – अब माँ को ऋतुफल चढ़ायें ।
ॐ फलेन फलितं सर्व त्रैलोक्यं सचराचरम्।
तस्मात् फलप्रदानेन पूर्णा: संतु मनोरथा: ॥
ॐ महालक्ष्म्यै नम: । ऋतुफलम् समर्पयामि।
ऋतुफल अर्पित करें तथा आचमन के लिये जल समर्पित करें।
आचमनीयं जलं समर्पयामि।

अखंड ऋतुफलं- अब माँ को पंचमेवा समर्पित करें ।
इदं फलंमयानीतं सारसं च निवेदितम्।
गृहाण परमेशानि प्रसीद प्रणम्यामि अहम्।
ॐ महालक्ष्म्यै नम: । अखण्डऋतुफलम् समर्पयामि।
अखण्ड ऋतुफल अर्पित करें तथा आचमन के लिये जल समर्पित करें।
आचमनीयं जलं समर्पयामि।

ताम्बूलं(पूंगीफल)- ताम्बूल (पान के पत्ते) को उल्टा करके उस पर लौंग,इलायची,सुपारी एवं कुछ मीठा रखें।
ॐ एलालवंग कर्पूर नागपत्रादिभि: युतम्।
पूगीफलेन संयुक्तं ताम्बूलं प्रतिगृहृताम् ॥
ॐ महालक्ष्म्यै नम: । मुखावासार्थे ताम्बूलं समर्पयामि।
महालक्ष्मी को मुख शुद्धि के लिये ताम्बूल अर्पित करें ।

द्र्व्यदक्षिणां- श्रद्धानुसार पैसा- रूपया हाथ में लें ।
ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो:।
अनन्तपुण्य फलदमत: शान्तिं प्रयच्छ मे ॥
य: शुचि:प्रयतो भूत्वा जुहुयात् आज्य मन्वहम्।
सुक्तं पञ्ज्दशर्च च श्रीकाम: सततं जपेत्।
ॐ महालक्ष्म्यै नम: । द्रव्यदक्षिणां समर्पयामि।
दक्षिणा समर्पित करें ।पूजनोपचार में त्रुटि,अनन्त पुण्य प्राप्ति तथा शान्ति के लिये महालक्ष्मी को यथाशक्ति दक्षिणा समर्पित करें।

प्रार्थनां:- दोनों हाथ जो‌ड़ कर प्रार्थना करें :-
सुरासुरेन्द्र आदि किरीट मौक्तिकै:
युक्तं सदा यत् तव पादपङ्कजम्।
परावरं पातु वरं सुमंगलं
नमामि भक्त्या अखिल कामसिद्धये॥
भवानि त्वं महालक्ष्मी: सर्वकाम प्रदायिनी।
सुपूजिता प्रसन्ना स्यात् महालक्ष्मि नम: स्तुते॥
ॐ महालक्ष्म्यै नम:
प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ॥
प्रार्थना करते हुए नमस्कार करें ।

.....